A 489-50 Hariharātmakastotra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 489/50
Title: Hariharātmakastotra
Dimensions: 33 x 23 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 2/130
Remarks:


Reel No. A 489-50

Inventory No.: 23267

Reel No.: A 489/50

Title Hariharātmakastava

Remarks ascribed to the Harivaṃśapurāṇa

Subject Stotra

Language Sanskrit

Reference

Manuscript Details

Script Devanagari

Materialpaper

State incomplete

Size 33.0 x 23.0 cm

Folios 7

Lines per Folio 16

Foliation figures in the lower right-hand margin

Illustrations

King

Place of Deposit NAK

Accession No. 2/130

Manuscript Features

Excerpts

Beginning

rauhiṇeyasya raudraṃ rūpam abhūt tadā

yugāṃte sarvabhūtānāṃ kālasyaiva didhakṣataḥ 69

ākṛṣya lāṅgulāgreṇa muśalenāvapothayat

caratyatibalo rāmo yuddhamārgaviśāradaḥ 70

pradyumnaḥ śarajālais tān sarān vāt paryavārayat

dānavān puruṣavyāghro yudhyamānān mahābalaḥ 71(fol. 3r1–2)

End

hṛṣīkeśanamaste stu svarṇakeśanamos tu te

ya imaṃ stavarudrasya viṣṇoś caiva mahātmanaḥ 56

sametya ṛṣibhiḥ sarvaiḥ stutau stauti mahātmabhiḥ

vyāsena vedaviduṣā nāradena ca dhīmatā 57

bhāradvājena gārgyeṇa viśvāmitreṇa vai tadā

agastyena pulastyena dhaumyena ca mahātmanā 58

yaś cainaṃ paṭhate nityaṃ stotraṃ hariharātmakam

arogī balavāṃś caiva jāyate nātra saṃśayaḥ 59

śriyaś ca labhate nityan na ca svargān nivarttate

aputro labhate putraṃ kanyā vindati satpatim 60

garviṇi śṛṇute yā tu varaṃ putraṃ prasūyate

rākṣasāś ca piśācāś ca bhūtāni ca bhayānakāḥ 61

bhayan tatra na kurvanti yatrāyaṃ paṭhyate stavaḥ (fol. 6v9–13)

Colophon

iti śrīkhileṣu harivaṃśe hariharātmakastavaḥ (fol. 6v13)

Microfilm Details

Reel No. A 489/50

Date of Filming 28-02-1973

Exposures 10

Used Copy Kathmandu

Type of Film positive

Catalogued by RT

Date 02-06-2009

Bibliography