A 489-50 Hariharātmakastotra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 489/50
Title: Hariharātmakastotra
Dimensions: 33 x 23 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 2/130
Remarks:
Reel No. A 489-50
Inventory No.: 23267
Reel No.: A 489/50
Title Hariharātmakastava
Remarks ascribed to the Harivaṃśapurāṇa
Subject Stotra
Language Sanskrit
Reference
Manuscript Details
Script Devanagari
Materialpaper
State incomplete
Size 33.0 x 23.0 cm
Folios 7
Lines per Folio 16
Foliation figures in the lower right-hand margin
Illustrations
King
Place of Deposit NAK
Accession No. 2/130
Manuscript Features
Excerpts
Beginning
rauhiṇeyasya raudraṃ rūpam abhūt tadā
yugāṃte sarvabhūtānāṃ kālasyaiva didhakṣataḥ 69
ākṛṣya lāṅgulāgreṇa muśalenāvapothayat
caratyatibalo rāmo yuddhamārgaviśāradaḥ 70
pradyumnaḥ śarajālais tān sarān vāt paryavārayat
dānavān puruṣavyāghro yudhyamānān mahābalaḥ 71(fol. 3r1–2)
End
hṛṣīkeśanamaste stu svarṇakeśanamos tu te
ya imaṃ stavarudrasya viṣṇoś caiva mahātmanaḥ 56
sametya ṛṣibhiḥ sarvaiḥ stutau stauti mahātmabhiḥ
vyāsena vedaviduṣā nāradena ca dhīmatā 57
bhāradvājena gārgyeṇa viśvāmitreṇa vai tadā
agastyena pulastyena dhaumyena ca mahātmanā 58
yaś cainaṃ paṭhate nityaṃ stotraṃ hariharātmakam
arogī balavāṃś caiva jāyate nātra saṃśayaḥ 59
śriyaś ca labhate nityan na ca svargān nivarttate
aputro labhate putraṃ kanyā vindati satpatim 60
garviṇi śṛṇute yā tu varaṃ putraṃ prasūyate
rākṣasāś ca piśācāś ca bhūtāni ca bhayānakāḥ 61
bhayan tatra na kurvanti yatrāyaṃ paṭhyate stavaḥ (fol. 6v9–13)
Colophon
iti śrīkhileṣu harivaṃśe hariharātmakastavaḥ (fol. 6v13)
Microfilm Details
Reel No. A 489/50
Date of Filming 28-02-1973
Exposures 10
Used Copy Kathmandu
Type of Film positive
Catalogued by RT
Date 02-06-2009
Bibliography